A 1383-9 Pūrṇimāvratapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/9
Title: Pūrṇimāvratapūjāvidhi
Dimensions: 18.25 x 13.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2911
Remarks:


Reel No. A 1383-9 Inventory No. 100198

Title Pūrṇimāvratapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 13.2 cm

Folios 3

Lines per Folio 12–13

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation pūrṇi. and in the lower right-hand margin under the word rāmaḥ

Scribe Balabhadra Upādhyāya Luīṃṭyāla

Date of Copying VS 1924

Place of Copying Bhīrapāni

Place of Deposit NAK

Accession No. 6/2911

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] ||

pūrṇimāvratavidhiḥ ||

adya karttā śuklāṃbaradharāṃ cānte gaṇeśapatiṃ smṛttvā pūjayet ||

oṁ adyetyādideśakālādi smṛtvā⟨ḥ⟩ caṃdramā(!)pūjānirvighnaparisamāptyarthaṃ gaṇeśapūjanam ahaṃ kaṛiṣye iti saṃkalpaḥ || namo stv anaṃtāyeti dīpaṃ saṃpu(!)jya⟨ḥ⟩ || varuṇasyottaṃbhanam iti kalaśaṃ saṃpūjya gaṇānāṃ tveti maṃtreṇa gaṇapati[ṃ] paṃcopacārai[ḥ] saṃpūjya || (fol. 1v1–6)

End

atha dakṣiṇādānaṃ ||

adyetyādikṛtam etat ṣoḍaśakalāsahitapūrṇacandrapūjāsaṃgatāsiddhyarthaṃ dakṣiṇā rajataṃ candradaivataṃ yathānāmagotrayā brāhmaṇāya tubhyam ahaṃ saṃpradade || iti dakṣiṇādānaṃ⟨ḥ⟩ || oṁ svasti ||

athābhiṣekamaṃtra⟨ṃ⟩[ḥ] ||

āsi(!)rvāda[ḥ] || tata(!) brāhmaṇabhojanaṃ || = || (fol. 3r13–3v4)

Colophon

śubhaṃ iti saṃvat 1924 sālamiti bhādraśudi 9 roja 7 mā liṣita⟨ṃ⟩m idaṃ puṣ[ta]kaṃ śrī3balahadra-upādhyā[ya]luñiṃṭyāl li(!)ṣaka[ḥ] bhīrapānivāstavya⟨ṃ⟩[ḥ] śubham || =|| =|| =|| =|| =|| =|| =|| =||  (fol. 3v4–6)

Microfilm Details

Reel No. A 1383/9

Date of Filming 15-12-1989

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-03-2009

Bibliography